- अन्तरेण _antarēṇa
- अन्तरेण ind.1 (Used as a preposition with acc. P. II.3.4 अन्तरान्तरेण युक्ते) (a) Except, without, leaving; हरिमन्तरेण न सुखम् Sk.; क इदानीं सहकारमन्तरेण पल्लवितामतिमुक्त- लतां सहते Ś.3; क्रियान्तरान्तरायमन्तरेण आर्यं द्रष्टुमिच्छमि Mu.3 without interfering with any other duty; न राजापराधम- न्तरेण प्रजास्वकालमृत्युश्चरति U.2; मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् Bv.1.117. (b) With regard or reference to, with respect to, about, towards, on account of; अथ भवन्तमन्तरेण कीदृशो$स्या दृष्टिरागः Ś.2; तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतो$स्मि Ś.5; किं नु खलु मामन्तरेण चिन्तयति वैशंपायनः K.178; छलितं नाम नाट्यमन्तरेण कीदृशी मालविका M.2 how M. is faring or progressing in the dance &c.; ततस्तया भवतो$विनयमन्तरेण परिगृहीतार्था कृता देवी M.4. (c) Within, inside, into (मध्ये). (d) Between, (उभयोर्मध्ये); त्वां मां चान्तरेणकमण्डलुः Mbh.; अन्तरेण हवनीयं गार्हपत्यं च Śat. Br.; अन्तरेण स्तनौ वा भ्रुवौ वा विमृज्यात् ibid.; Śi.3.3. (e) During, amidst.-2 (Used as an adverb) (a) between, amidst; यावद्वा मक्षिकायाः पत्त्रं तावानन्तरेणावकाशः Śat. Br. (b) At heart, अन्तरेण सुस्निग्धा एषा Mk.1.
Sanskrit-English dictionary. 2013.